Declension table of ?āgamavat

Deva

NeuterSingularDualPlural
Nominativeāgamavat āgamavantī āgamavatī āgamavanti
Vocativeāgamavat āgamavantī āgamavatī āgamavanti
Accusativeāgamavat āgamavantī āgamavatī āgamavanti
Instrumentalāgamavatā āgamavadbhyām āgamavadbhiḥ
Dativeāgamavate āgamavadbhyām āgamavadbhyaḥ
Ablativeāgamavataḥ āgamavadbhyām āgamavadbhyaḥ
Genitiveāgamavataḥ āgamavatoḥ āgamavatām
Locativeāgamavati āgamavatoḥ āgamavatsu

Adverb -āgamavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria