सुबन्तावली ?आगमवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआगमवत् आगमवन्ती आगमवती आगमवन्ति
सम्बोधनम्आगमवत् आगमवन्ती आगमवती आगमवन्ति
द्वितीयाआगमवत् आगमवन्ती आगमवती आगमवन्ति
तृतीयाआगमवता आगमवद्भ्याम् आगमवद्भिः
चतुर्थीआगमवते आगमवद्भ्याम् आगमवद्भ्यः
पञ्चमीआगमवतः आगमवद्भ्याम् आगमवद्भ्यः
षष्ठीआगमवतः आगमवतोः आगमवताम्
सप्तमीआगमवति आगमवतोः आगमवत्सु

अव्यय ॰आगमवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria