Declension table of ?āgamavat

Deva

MasculineSingularDualPlural
Nominativeāgamavān āgamavantau āgamavantaḥ
Vocativeāgamavan āgamavantau āgamavantaḥ
Accusativeāgamavantam āgamavantau āgamavataḥ
Instrumentalāgamavatā āgamavadbhyām āgamavadbhiḥ
Dativeāgamavate āgamavadbhyām āgamavadbhyaḥ
Ablativeāgamavataḥ āgamavadbhyām āgamavadbhyaḥ
Genitiveāgamavataḥ āgamavatoḥ āgamavatām
Locativeāgamavati āgamavatoḥ āgamavatsu

Compound āgamavat -

Adverb -āgamavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria