सुबन्तावली ?आगमवत्

Roma

पुमान्एकद्विबहु
प्रथमाआगमवान् आगमवन्तौ आगमवन्तः
सम्बोधनम्आगमवन् आगमवन्तौ आगमवन्तः
द्वितीयाआगमवन्तम् आगमवन्तौ आगमवतः
तृतीयाआगमवता आगमवद्भ्याम् आगमवद्भिः
चतुर्थीआगमवते आगमवद्भ्याम् आगमवद्भ्यः
पञ्चमीआगमवतः आगमवद्भ्याम् आगमवद्भ्यः
षष्ठीआगमवतः आगमवतोः आगमवताम्
सप्तमीआगमवति आगमवतोः आगमवत्सु

समास आगमवत्

अव्यय ॰आगमवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria