Declension table of ?āgamatattvasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeāgamatattvasaṅgrahaḥ āgamatattvasaṅgrahau āgamatattvasaṅgrahāḥ
Vocativeāgamatattvasaṅgraha āgamatattvasaṅgrahau āgamatattvasaṅgrahāḥ
Accusativeāgamatattvasaṅgraham āgamatattvasaṅgrahau āgamatattvasaṅgrahān
Instrumentalāgamatattvasaṅgraheṇa āgamatattvasaṅgrahābhyām āgamatattvasaṅgrahaiḥ āgamatattvasaṅgrahebhiḥ
Dativeāgamatattvasaṅgrahāya āgamatattvasaṅgrahābhyām āgamatattvasaṅgrahebhyaḥ
Ablativeāgamatattvasaṅgrahāt āgamatattvasaṅgrahābhyām āgamatattvasaṅgrahebhyaḥ
Genitiveāgamatattvasaṅgrahasya āgamatattvasaṅgrahayoḥ āgamatattvasaṅgrahāṇām
Locativeāgamatattvasaṅgrahe āgamatattvasaṅgrahayoḥ āgamatattvasaṅgraheṣu

Compound āgamatattvasaṅgraha -

Adverb -āgamatattvasaṅgraham -āgamatattvasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria