सुबन्तावली ?आगमतत्त्वसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाआगमतत्त्वसङ्ग्रहः आगमतत्त्वसङ्ग्रहौ आगमतत्त्वसङ्ग्रहाः
सम्बोधनम्आगमतत्त्वसङ्ग्रह आगमतत्त्वसङ्ग्रहौ आगमतत्त्वसङ्ग्रहाः
द्वितीयाआगमतत्त्वसङ्ग्रहम् आगमतत्त्वसङ्ग्रहौ आगमतत्त्वसङ्ग्रहान्
तृतीयाआगमतत्त्वसङ्ग्रहेण आगमतत्त्वसङ्ग्रहाभ्याम् आगमतत्त्वसङ्ग्रहैः आगमतत्त्वसङ्ग्रहेभिः
चतुर्थीआगमतत्त्वसङ्ग्रहाय आगमतत्त्वसङ्ग्रहाभ्याम् आगमतत्त्वसङ्ग्रहेभ्यः
पञ्चमीआगमतत्त्वसङ्ग्रहात् आगमतत्त्वसङ्ग्रहाभ्याम् आगमतत्त्वसङ्ग्रहेभ्यः
षष्ठीआगमतत्त्वसङ्ग्रहस्य आगमतत्त्वसङ्ग्रहयोः आगमतत्त्वसङ्ग्रहाणाम्
सप्तमीआगमतत्त्वसङ्ग्रहे आगमतत्त्वसङ्ग्रहयोः आगमतत्त्वसङ्ग्रहेषु

समास आगमतत्त्वसङ्ग्रह

अव्यय ॰आगमतत्त्वसङ्ग्रहम् ॰आगमतत्त्वसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria