Declension table of āgama

Deva

NeuterSingularDualPlural
Nominativeāgamam āgame āgamāni
Vocativeāgama āgame āgamāni
Accusativeāgamam āgame āgamāni
Instrumentalāgamena āgamābhyām āgamaiḥ
Dativeāgamāya āgamābhyām āgamebhyaḥ
Ablativeāgamāt āgamābhyām āgamebhyaḥ
Genitiveāgamasya āgamayoḥ āgamānām
Locativeāgame āgamayoḥ āgameṣu

Compound āgama -

Adverb -āgamam -āgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria