Declension table of āṅgirasa

Deva

MasculineSingularDualPlural
Nominativeāṅgirasaḥ āṅgirasau āṅgirasāḥ
Vocativeāṅgirasa āṅgirasau āṅgirasāḥ
Accusativeāṅgirasam āṅgirasau āṅgirasān
Instrumentalāṅgirasena āṅgirasābhyām āṅgirasaiḥ āṅgirasebhiḥ
Dativeāṅgirasāya āṅgirasābhyām āṅgirasebhyaḥ
Ablativeāṅgirasāt āṅgirasābhyām āṅgirasebhyaḥ
Genitiveāṅgirasasya āṅgirasayoḥ āṅgirasānām
Locativeāṅgirase āṅgirasayoḥ āṅgiraseṣu

Compound āṅgirasa -

Adverb -āṅgirasam -āṅgirasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria