Declension table of āṅgīrasa

Deva

NeuterSingularDualPlural
Nominativeāṅgīrasam āṅgīrase āṅgīrasāni
Vocativeāṅgīrasa āṅgīrase āṅgīrasāni
Accusativeāṅgīrasam āṅgīrase āṅgīrasāni
Instrumentalāṅgīrasena āṅgīrasābhyām āṅgīrasaiḥ
Dativeāṅgīrasāya āṅgīrasābhyām āṅgīrasebhyaḥ
Ablativeāṅgīrasāt āṅgīrasābhyām āṅgīrasebhyaḥ
Genitiveāṅgīrasasya āṅgīrasayoḥ āṅgīrasānām
Locativeāṅgīrase āṅgīrasayoḥ āṅgīraseṣu

Compound āṅgīrasa -

Adverb -āṅgīrasam -āṅgīrasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria