Declension table of ādyanta

Deva

NeuterSingularDualPlural
Nominativeādyantam ādyante ādyantāni
Vocativeādyanta ādyante ādyantāni
Accusativeādyantam ādyante ādyantāni
Instrumentalādyantena ādyantābhyām ādyantaiḥ
Dativeādyantāya ādyantābhyām ādyantebhyaḥ
Ablativeādyantāt ādyantābhyām ādyantebhyaḥ
Genitiveādyantasya ādyantayoḥ ādyantānām
Locativeādyante ādyantayoḥ ādyanteṣu

Compound ādyanta -

Adverb -ādyantam -ādyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria