Declension table of ādiśakti

Deva

FeminineSingularDualPlural
Nominativeādiśaktiḥ ādiśaktī ādiśaktayaḥ
Vocativeādiśakte ādiśaktī ādiśaktayaḥ
Accusativeādiśaktim ādiśaktī ādiśaktīḥ
Instrumentalādiśaktyā ādiśaktibhyām ādiśaktibhiḥ
Dativeādiśaktyai ādiśaktaye ādiśaktibhyām ādiśaktibhyaḥ
Ablativeādiśaktyāḥ ādiśakteḥ ādiśaktibhyām ādiśaktibhyaḥ
Genitiveādiśaktyāḥ ādiśakteḥ ādiśaktyoḥ ādiśaktīnām
Locativeādiśaktyām ādiśaktau ādiśaktyoḥ ādiśaktiṣu

Compound ādiśakti -

Adverb -ādiśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria