Declension table of ādiś

Deva

FeminineSingularDualPlural
Nominativeādik ādiśau ādiśaḥ
Vocativeādik ādiśau ādiśaḥ
Accusativeādiśam ādiśau ādiśaḥ
Instrumentalādiśā ādigbhyām ādigbhiḥ
Dativeādiśe ādigbhyām ādigbhyaḥ
Ablativeādiśaḥ ādigbhyām ādigbhyaḥ
Genitiveādiśaḥ ādiśoḥ ādiśām
Locativeādiśi ādiśoḥ ādikṣu

Compound ādik -

Adverb -ādik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria