Declension table of ?ādityavratika

Deva

MasculineSingularDualPlural
Nominativeādityavratikaḥ ādityavratikau ādityavratikāḥ
Vocativeādityavratika ādityavratikau ādityavratikāḥ
Accusativeādityavratikam ādityavratikau ādityavratikān
Instrumentalādityavratikena ādityavratikābhyām ādityavratikaiḥ ādityavratikebhiḥ
Dativeādityavratikāya ādityavratikābhyām ādityavratikebhyaḥ
Ablativeādityavratikāt ādityavratikābhyām ādityavratikebhyaḥ
Genitiveādityavratikasya ādityavratikayoḥ ādityavratikānām
Locativeādityavratike ādityavratikayoḥ ādityavratikeṣu

Compound ādityavratika -

Adverb -ādityavratikam -ādityavratikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria