सुबन्तावली ?आदित्यव्रतिक

Roma

पुमान्एकद्विबहु
प्रथमाआदित्यव्रतिकः आदित्यव्रतिकौ आदित्यव्रतिकाः
सम्बोधनम्आदित्यव्रतिक आदित्यव्रतिकौ आदित्यव्रतिकाः
द्वितीयाआदित्यव्रतिकम् आदित्यव्रतिकौ आदित्यव्रतिकान्
तृतीयाआदित्यव्रतिकेन आदित्यव्रतिकाभ्याम् आदित्यव्रतिकैः आदित्यव्रतिकेभिः
चतुर्थीआदित्यव्रतिकाय आदित्यव्रतिकाभ्याम् आदित्यव्रतिकेभ्यः
पञ्चमीआदित्यव्रतिकात् आदित्यव्रतिकाभ्याम् आदित्यव्रतिकेभ्यः
षष्ठीआदित्यव्रतिकस्य आदित्यव्रतिकयोः आदित्यव्रतिकानाम्
सप्तमीआदित्यव्रतिके आदित्यव्रतिकयोः आदित्यव्रतिकेषु

समास आदित्यव्रतिक

अव्यय ॰आदित्यव्रतिकम् ॰आदित्यव्रतिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria