Declension table of ?ādityasvāmin

Deva

MasculineSingularDualPlural
Nominativeādityasvāmī ādityasvāminau ādityasvāminaḥ
Vocativeādityasvāmin ādityasvāminau ādityasvāminaḥ
Accusativeādityasvāminam ādityasvāminau ādityasvāminaḥ
Instrumentalādityasvāminā ādityasvāmibhyām ādityasvāmibhiḥ
Dativeādityasvāmine ādityasvāmibhyām ādityasvāmibhyaḥ
Ablativeādityasvāminaḥ ādityasvāmibhyām ādityasvāmibhyaḥ
Genitiveādityasvāminaḥ ādityasvāminoḥ ādityasvāminām
Locativeādityasvāmini ādityasvāminoḥ ādityasvāmiṣu

Compound ādityasvāmi -

Adverb -ādityasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria