सुबन्तावली ?आदित्यस्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमाआदित्यस्वामी आदित्यस्वामिनौ आदित्यस्वामिनः
सम्बोधनम्आदित्यस्वामिन् आदित्यस्वामिनौ आदित्यस्वामिनः
द्वितीयाआदित्यस्वामिनम् आदित्यस्वामिनौ आदित्यस्वामिनः
तृतीयाआदित्यस्वामिना आदित्यस्वामिभ्याम् आदित्यस्वामिभिः
चतुर्थीआदित्यस्वामिने आदित्यस्वामिभ्याम् आदित्यस्वामिभ्यः
पञ्चमीआदित्यस्वामिनः आदित्यस्वामिभ्याम् आदित्यस्वामिभ्यः
षष्ठीआदित्यस्वामिनः आदित्यस्वामिनोः आदित्यस्वामिनाम्
सप्तमीआदित्यस्वामिनि आदित्यस्वामिनोः आदित्यस्वामिषु

समास आदित्यस्वामि

अव्यय ॰आदित्यस्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria