Declension table of ?ādityajyotis

Deva

MasculineSingularDualPlural
Nominativeādityajyotiḥ ādityajyotiṣau ādityajyotiṣaḥ
Vocativeādityajyotiḥ ādityajyotiṣau ādityajyotiṣaḥ
Accusativeādityajyotiṣam ādityajyotiṣau ādityajyotiṣaḥ
Instrumentalādityajyotiṣā ādityajyotirbhyām ādityajyotirbhiḥ
Dativeādityajyotiṣe ādityajyotirbhyām ādityajyotirbhyaḥ
Ablativeādityajyotiṣaḥ ādityajyotirbhyām ādityajyotirbhyaḥ
Genitiveādityajyotiṣaḥ ādityajyotiṣoḥ ādityajyotiṣām
Locativeādityajyotiṣi ādityajyotiṣoḥ ādityajyotiḥṣu

Compound ādityajyotis -

Adverb -ādityajyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria