सुबन्तावली ?आदित्यज्योतिस्

Roma

पुमान्एकद्विबहु
प्रथमाआदित्यज्योतिः आदित्यज्योतिषौ आदित्यज्योतिषः
सम्बोधनम्आदित्यज्योतिः आदित्यज्योतिषौ आदित्यज्योतिषः
द्वितीयाआदित्यज्योतिषम् आदित्यज्योतिषौ आदित्यज्योतिषः
तृतीयाआदित्यज्योतिषा आदित्यज्योतिर्भ्याम् आदित्यज्योतिर्भिः
चतुर्थीआदित्यज्योतिषे आदित्यज्योतिर्भ्याम् आदित्यज्योतिर्भ्यः
पञ्चमीआदित्यज्योतिषः आदित्यज्योतिर्भ्याम् आदित्यज्योतिर्भ्यः
षष्ठीआदित्यज्योतिषः आदित्यज्योतिषोः आदित्यज्योतिषाम्
सप्तमीआदित्यज्योतिषि आदित्यज्योतिषोः आदित्यज्योतिःषु

समास आदित्यज्योतिस्

अव्यय ॰आदित्यज्योतिस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria