Declension table of ādityagatā

Deva

FeminineSingularDualPlural
Nominativeādityagatā ādityagate ādityagatāḥ
Vocativeādityagate ādityagate ādityagatāḥ
Accusativeādityagatām ādityagate ādityagatāḥ
Instrumentalādityagatayā ādityagatābhyām ādityagatābhiḥ
Dativeādityagatāyai ādityagatābhyām ādityagatābhyaḥ
Ablativeādityagatāyāḥ ādityagatābhyām ādityagatābhyaḥ
Genitiveādityagatāyāḥ ādityagatayoḥ ādityagatānām
Locativeādityagatāyām ādityagatayoḥ ādityagatāsu

Adverb -ādityagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria