सुबन्तावली ?आदित्यगता

Roma

स्त्रीएकद्विबहु
प्रथमाआदित्यगता आदित्यगते आदित्यगताः
सम्बोधनम्आदित्यगते आदित्यगते आदित्यगताः
द्वितीयाआदित्यगताम् आदित्यगते आदित्यगताः
तृतीयाआदित्यगतया आदित्यगताभ्याम् आदित्यगताभिः
चतुर्थीआदित्यगतायै आदित्यगताभ्याम् आदित्यगताभ्यः
पञ्चमीआदित्यगतायाः आदित्यगताभ्याम् आदित्यगताभ्यः
षष्ठीआदित्यगतायाः आदित्यगतयोः आदित्यगतानाम्
सप्तमीआदित्यगतायाम् आदित्यगतयोः आदित्यगतासु

अव्यय ॰आदित्यगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria