Declension table of ?ādityānuvartin

Deva

MasculineSingularDualPlural
Nominativeādityānuvartī ādityānuvartinau ādityānuvartinaḥ
Vocativeādityānuvartin ādityānuvartinau ādityānuvartinaḥ
Accusativeādityānuvartinam ādityānuvartinau ādityānuvartinaḥ
Instrumentalādityānuvartinā ādityānuvartibhyām ādityānuvartibhiḥ
Dativeādityānuvartine ādityānuvartibhyām ādityānuvartibhyaḥ
Ablativeādityānuvartinaḥ ādityānuvartibhyām ādityānuvartibhyaḥ
Genitiveādityānuvartinaḥ ādityānuvartinoḥ ādityānuvartinām
Locativeādityānuvartini ādityānuvartinoḥ ādityānuvartiṣu

Compound ādityānuvarti -

Adverb -ādityānuvarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria