सुबन्तावली ?आदित्यानुवर्तिन्

Roma

पुमान्एकद्विबहु
प्रथमाआदित्यानुवर्ती आदित्यानुवर्तिनौ आदित्यानुवर्तिनः
सम्बोधनम्आदित्यानुवर्तिन् आदित्यानुवर्तिनौ आदित्यानुवर्तिनः
द्वितीयाआदित्यानुवर्तिनम् आदित्यानुवर्तिनौ आदित्यानुवर्तिनः
तृतीयाआदित्यानुवर्तिना आदित्यानुवर्तिभ्याम् आदित्यानुवर्तिभिः
चतुर्थीआदित्यानुवर्तिने आदित्यानुवर्तिभ्याम् आदित्यानुवर्तिभ्यः
पञ्चमीआदित्यानुवर्तिनः आदित्यानुवर्तिभ्याम् आदित्यानुवर्तिभ्यः
षष्ठीआदित्यानुवर्तिनः आदित्यानुवर्तिनोः आदित्यानुवर्तिनाम्
सप्तमीआदित्यानुवर्तिनि आदित्यानुवर्तिनोः आदित्यानुवर्तिषु

समास आदित्यानुवर्ति

अव्यय ॰आदित्यानुवर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria