Declension table of āditya

Deva

NeuterSingularDualPlural
Nominativeādityam āditye ādityāni
Vocativeāditya āditye ādityāni
Accusativeādityam āditye ādityāni
Instrumentalādityena ādityābhyām ādityaiḥ
Dativeādityāya ādityābhyām ādityebhyaḥ
Ablativeādityāt ādityābhyām ādityebhyaḥ
Genitiveādityasya ādityayoḥ ādityānām
Locativeāditye ādityayoḥ ādityeṣu

Compound āditya -

Adverb -ādityam -ādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria