Declension table of āditsā

Deva

FeminineSingularDualPlural
Nominativeāditsā āditse āditsāḥ
Vocativeāditse āditse āditsāḥ
Accusativeāditsām āditse āditsāḥ
Instrumentalāditsayā āditsābhyām āditsābhiḥ
Dativeāditsāyai āditsābhyām āditsābhyaḥ
Ablativeāditsāyāḥ āditsābhyām āditsābhyaḥ
Genitiveāditsāyāḥ āditsayoḥ āditsānām
Locativeāditsāyām āditsayoḥ āditsāsu

Adverb -āditsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria