Declension table of ādin

Deva

MasculineSingularDualPlural
Nominativeādī ādinau ādinaḥ
Vocativeādin ādinau ādinaḥ
Accusativeādinam ādinau ādinaḥ
Instrumentalādinā ādibhyām ādibhiḥ
Dativeādine ādibhyām ādibhyaḥ
Ablativeādinaḥ ādibhyām ādibhyaḥ
Genitiveādinaḥ ādinoḥ ādinām
Locativeādini ādinoḥ ādiṣu

Compound ādi -

Adverb -ādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria