Declension table of ādimattva

Deva

NeuterSingularDualPlural
Nominativeādimattvam ādimattve ādimattvāni
Vocativeādimattva ādimattve ādimattvāni
Accusativeādimattvam ādimattve ādimattvāni
Instrumentalādimattvena ādimattvābhyām ādimattvaiḥ
Dativeādimattvāya ādimattvābhyām ādimattvebhyaḥ
Ablativeādimattvāt ādimattvābhyām ādimattvebhyaḥ
Genitiveādimattvasya ādimattvayoḥ ādimattvānām
Locativeādimattve ādimattvayoḥ ādimattveṣu

Compound ādimattva -

Adverb -ādimattvam -ādimattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria