Declension table of ādikavi

Deva

MasculineSingularDualPlural
Nominativeādikaviḥ ādikavī ādikavayaḥ
Vocativeādikave ādikavī ādikavayaḥ
Accusativeādikavim ādikavī ādikavīn
Instrumentalādikavinā ādikavibhyām ādikavibhiḥ
Dativeādikavaye ādikavibhyām ādikavibhyaḥ
Ablativeādikaveḥ ādikavibhyām ādikavibhyaḥ
Genitiveādikaveḥ ādikavyoḥ ādikavīnām
Locativeādikavau ādikavyoḥ ādikaviṣu

Compound ādikavi -

Adverb -ādikavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria