Declension table of ādīrgha

Deva

NeuterSingularDualPlural
Nominativeādīrgham ādīrghe ādīrghāṇi
Vocativeādīrgha ādīrghe ādīrghāṇi
Accusativeādīrgham ādīrghe ādīrghāṇi
Instrumentalādīrgheṇa ādīrghābhyām ādīrghaiḥ
Dativeādīrghāya ādīrghābhyām ādīrghebhyaḥ
Ablativeādīrghāt ādīrghābhyām ādīrghebhyaḥ
Genitiveādīrghasya ādīrghayoḥ ādīrghāṇām
Locativeādīrghe ādīrghayoḥ ādīrgheṣu

Compound ādīrgha -

Adverb -ādīrgham -ādīrghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria