Declension table of ādīpana

Deva

NeuterSingularDualPlural
Nominativeādīpanam ādīpane ādīpanāni
Vocativeādīpana ādīpane ādīpanāni
Accusativeādīpanam ādīpane ādīpanāni
Instrumentalādīpanena ādīpanābhyām ādīpanaiḥ
Dativeādīpanāya ādīpanābhyām ādīpanebhyaḥ
Ablativeādīpanāt ādīpanābhyām ādīpanebhyaḥ
Genitiveādīpanasya ādīpanayoḥ ādīpanānām
Locativeādīpane ādīpanayoḥ ādīpaneṣu

Compound ādīpana -

Adverb -ādīpanam -ādīpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria