Declension table of ādīpaka

Deva

MasculineSingularDualPlural
Nominativeādīpakaḥ ādīpakau ādīpakāḥ
Vocativeādīpaka ādīpakau ādīpakāḥ
Accusativeādīpakam ādīpakau ādīpakān
Instrumentalādīpakena ādīpakābhyām ādīpakaiḥ
Dativeādīpakāya ādīpakābhyām ādīpakebhyaḥ
Ablativeādīpakāt ādīpakābhyām ādīpakebhyaḥ
Genitiveādīpakasya ādīpakayoḥ ādīpakānām
Locativeādīpake ādīpakayoḥ ādīpakeṣu

Compound ādīpaka -

Adverb -ādīpakam -ādīpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria