Declension table of ādigdha

Deva

NeuterSingularDualPlural
Nominativeādigdham ādigdhe ādigdhāni
Vocativeādigdha ādigdhe ādigdhāni
Accusativeādigdham ādigdhe ādigdhāni
Instrumentalādigdhena ādigdhābhyām ādigdhaiḥ
Dativeādigdhāya ādigdhābhyām ādigdhebhyaḥ
Ablativeādigdhāt ādigdhābhyām ādigdhebhyaḥ
Genitiveādigdhasya ādigdhayoḥ ādigdhānām
Locativeādigdhe ādigdhayoḥ ādigdheṣu

Compound ādigdha -

Adverb -ādigdham -ādigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria