Declension table of ādibuddha

Deva

MasculineSingularDualPlural
Nominativeādibuddhaḥ ādibuddhau ādibuddhāḥ
Vocativeādibuddha ādibuddhau ādibuddhāḥ
Accusativeādibuddham ādibuddhau ādibuddhān
Instrumentalādibuddhena ādibuddhābhyām ādibuddhaiḥ
Dativeādibuddhāya ādibuddhābhyām ādibuddhebhyaḥ
Ablativeādibuddhāt ādibuddhābhyām ādibuddhebhyaḥ
Genitiveādibuddhasya ādibuddhayoḥ ādibuddhānām
Locativeādibuddhe ādibuddhayoḥ ādibuddheṣu

Compound ādibuddha -

Adverb -ādibuddham -ādibuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria