Declension table of ādiṣṭa

Deva

NeuterSingularDualPlural
Nominativeādiṣṭam ādiṣṭe ādiṣṭāni
Vocativeādiṣṭa ādiṣṭe ādiṣṭāni
Accusativeādiṣṭam ādiṣṭe ādiṣṭāni
Instrumentalādiṣṭena ādiṣṭābhyām ādiṣṭaiḥ
Dativeādiṣṭāya ādiṣṭābhyām ādiṣṭebhyaḥ
Ablativeādiṣṭāt ādiṣṭābhyām ādiṣṭebhyaḥ
Genitiveādiṣṭasya ādiṣṭayoḥ ādiṣṭānām
Locativeādiṣṭe ādiṣṭayoḥ ādiṣṭeṣu

Compound ādiṣṭa -

Adverb -ādiṣṭam -ādiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria