Declension table of ādi

Deva

MasculineSingularDualPlural
Nominativeādiḥ ādī ādayaḥ
Vocativeāde ādī ādayaḥ
Accusativeādim ādī ādīn
Instrumentalādinā ādibhyām ādibhiḥ
Dativeādaye ādibhyām ādibhyaḥ
Ablativeādeḥ ādibhyām ādibhyaḥ
Genitiveādeḥ ādyoḥ ādīnām
Locativeādau ādyoḥ ādiṣu

Compound ādi -

Adverb -ādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria