Declension table of ādhyakṣya

Deva

NeuterSingularDualPlural
Nominativeādhyakṣyam ādhyakṣye ādhyakṣyāṇi
Vocativeādhyakṣya ādhyakṣye ādhyakṣyāṇi
Accusativeādhyakṣyam ādhyakṣye ādhyakṣyāṇi
Instrumentalādhyakṣyeṇa ādhyakṣyābhyām ādhyakṣyaiḥ
Dativeādhyakṣyāya ādhyakṣyābhyām ādhyakṣyebhyaḥ
Ablativeādhyakṣyāt ādhyakṣyābhyām ādhyakṣyebhyaḥ
Genitiveādhyakṣyasya ādhyakṣyayoḥ ādhyakṣyāṇām
Locativeādhyakṣye ādhyakṣyayoḥ ādhyakṣyeṣu

Compound ādhyakṣya -

Adverb -ādhyakṣyam -ādhyakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria