Declension table of ādhyātmika

Deva

MasculineSingularDualPlural
Nominativeādhyātmikaḥ ādhyātmikau ādhyātmikāḥ
Vocativeādhyātmika ādhyātmikau ādhyātmikāḥ
Accusativeādhyātmikam ādhyātmikau ādhyātmikān
Instrumentalādhyātmikena ādhyātmikābhyām ādhyātmikaiḥ ādhyātmikebhiḥ
Dativeādhyātmikāya ādhyātmikābhyām ādhyātmikebhyaḥ
Ablativeādhyātmikāt ādhyātmikābhyām ādhyātmikebhyaḥ
Genitiveādhyātmikasya ādhyātmikayoḥ ādhyātmikānām
Locativeādhyātmike ādhyātmikayoḥ ādhyātmikeṣu

Compound ādhyātmika -

Adverb -ādhyātmikam -ādhyātmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria