Declension table of ādhyāna

Deva

NeuterSingularDualPlural
Nominativeādhyānam ādhyāne ādhyānāni
Vocativeādhyāna ādhyāne ādhyānāni
Accusativeādhyānam ādhyāne ādhyānāni
Instrumentalādhyānena ādhyānābhyām ādhyānaiḥ
Dativeādhyānāya ādhyānābhyām ādhyānebhyaḥ
Ablativeādhyānāt ādhyānābhyām ādhyānebhyaḥ
Genitiveādhyānasya ādhyānayoḥ ādhyānānām
Locativeādhyāne ādhyānayoḥ ādhyāneṣu

Compound ādhyāna -

Adverb -ādhyānam -ādhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria