Declension table of ādhvaryava

Deva

NeuterSingularDualPlural
Nominativeādhvaryavam ādhvaryave ādhvaryavāṇi
Vocativeādhvaryava ādhvaryave ādhvaryavāṇi
Accusativeādhvaryavam ādhvaryave ādhvaryavāṇi
Instrumentalādhvaryaveṇa ādhvaryavābhyām ādhvaryavaiḥ
Dativeādhvaryavāya ādhvaryavābhyām ādhvaryavebhyaḥ
Ablativeādhvaryavāt ādhvaryavābhyām ādhvaryavebhyaḥ
Genitiveādhvaryavasya ādhvaryavayoḥ ādhvaryavāṇām
Locativeādhvaryave ādhvaryavayoḥ ādhvaryaveṣu

Compound ādhvaryava -

Adverb -ādhvaryavam -ādhvaryavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria