Declension table of ādhūtā

Deva

FeminineSingularDualPlural
Nominativeādhūtā ādhūte ādhūtāḥ
Vocativeādhūte ādhūte ādhūtāḥ
Accusativeādhūtām ādhūte ādhūtāḥ
Instrumentalādhūtayā ādhūtābhyām ādhūtābhiḥ
Dativeādhūtāyai ādhūtābhyām ādhūtābhyaḥ
Ablativeādhūtāyāḥ ādhūtābhyām ādhūtābhyaḥ
Genitiveādhūtāyāḥ ādhūtayoḥ ādhūtānām
Locativeādhūtāyām ādhūtayoḥ ādhūtāsu

Adverb -ādhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria