Declension table of ādhūta

Deva

NeuterSingularDualPlural
Nominativeādhūtam ādhūte ādhūtāni
Vocativeādhūta ādhūte ādhūtāni
Accusativeādhūtam ādhūte ādhūtāni
Instrumentalādhūtena ādhūtābhyām ādhūtaiḥ
Dativeādhūtāya ādhūtābhyām ādhūtebhyaḥ
Ablativeādhūtāt ādhūtābhyām ādhūtebhyaḥ
Genitiveādhūtasya ādhūtayoḥ ādhūtānām
Locativeādhūte ādhūtayoḥ ādhūteṣu

Compound ādhūta -

Adverb -ādhūtam -ādhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria