Declension table of ādhūta

Deva

MasculineSingularDualPlural
Nominativeādhūtaḥ ādhūtau ādhūtāḥ
Vocativeādhūta ādhūtau ādhūtāḥ
Accusativeādhūtam ādhūtau ādhūtān
Instrumentalādhūtena ādhūtābhyām ādhūtaiḥ ādhūtebhiḥ
Dativeādhūtāya ādhūtābhyām ādhūtebhyaḥ
Ablativeādhūtāt ādhūtābhyām ādhūtebhyaḥ
Genitiveādhūtasya ādhūtayoḥ ādhūtānām
Locativeādhūte ādhūtayoḥ ādhūteṣu

Compound ādhūta -

Adverb -ādhūtam -ādhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria