Declension table of ādhunika

Deva

MasculineSingularDualPlural
Nominativeādhunikaḥ ādhunikau ādhunikāḥ
Vocativeādhunika ādhunikau ādhunikāḥ
Accusativeādhunikam ādhunikau ādhunikān
Instrumentalādhunikena ādhunikābhyām ādhunikaiḥ ādhunikebhiḥ
Dativeādhunikāya ādhunikābhyām ādhunikebhyaḥ
Ablativeādhunikāt ādhunikābhyām ādhunikebhyaḥ
Genitiveādhunikasya ādhunikayoḥ ādhunikānām
Locativeādhunike ādhunikayoḥ ādhunikeṣu

Compound ādhunika -

Adverb -ādhunikam -ādhunikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria