Declension table of ādhmāta

Deva

NeuterSingularDualPlural
Nominativeādhmātam ādhmāte ādhmātāni
Vocativeādhmāta ādhmāte ādhmātāni
Accusativeādhmātam ādhmāte ādhmātāni
Instrumentalādhmātena ādhmātābhyām ādhmātaiḥ
Dativeādhmātāya ādhmātābhyām ādhmātebhyaḥ
Ablativeādhmātāt ādhmātābhyām ādhmātebhyaḥ
Genitiveādhmātasya ādhmātayoḥ ādhmātānām
Locativeādhmāte ādhmātayoḥ ādhmāteṣu

Compound ādhmāta -

Adverb -ādhmātam -ādhmātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria