Declension table of ādhmāta

Deva

MasculineSingularDualPlural
Nominativeādhmātaḥ ādhmātau ādhmātāḥ
Vocativeādhmāta ādhmātau ādhmātāḥ
Accusativeādhmātam ādhmātau ādhmātān
Instrumentalādhmātena ādhmātābhyām ādhmātaiḥ ādhmātebhiḥ
Dativeādhmātāya ādhmātābhyām ādhmātebhyaḥ
Ablativeādhmātāt ādhmātābhyām ādhmātebhyaḥ
Genitiveādhmātasya ādhmātayoḥ ādhmātānām
Locativeādhmāte ādhmātayoḥ ādhmāteṣu

Compound ādhmāta -

Adverb -ādhmātam -ādhmātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria