Declension table of ādhitsu

Deva

NeuterSingularDualPlural
Nominativeādhitsu ādhitsunī ādhitsūni
Vocativeādhitsu ādhitsunī ādhitsūni
Accusativeādhitsu ādhitsunī ādhitsūni
Instrumentalādhitsunā ādhitsubhyām ādhitsubhiḥ
Dativeādhitsune ādhitsubhyām ādhitsubhyaḥ
Ablativeādhitsunaḥ ādhitsubhyām ādhitsubhyaḥ
Genitiveādhitsunaḥ ādhitsunoḥ ādhitsūnām
Locativeādhitsuni ādhitsunoḥ ādhitsuṣu

Compound ādhitsu -

Adverb -ādhitsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria