Declension table of ādhipatya

Deva

NeuterSingularDualPlural
Nominativeādhipatyam ādhipatye ādhipatyāni
Vocativeādhipatya ādhipatye ādhipatyāni
Accusativeādhipatyam ādhipatye ādhipatyāni
Instrumentalādhipatyena ādhipatyābhyām ādhipatyaiḥ
Dativeādhipatyāya ādhipatyābhyām ādhipatyebhyaḥ
Ablativeādhipatyāt ādhipatyābhyām ādhipatyebhyaḥ
Genitiveādhipatyasya ādhipatyayoḥ ādhipatyānām
Locativeādhipatye ādhipatyayoḥ ādhipatyeṣu

Compound ādhipatya -

Adverb -ādhipatyam -ādhipatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria