Declension table of ādhikya

Deva

NeuterSingularDualPlural
Nominativeādhikyam ādhikye ādhikyāni
Vocativeādhikya ādhikye ādhikyāni
Accusativeādhikyam ādhikye ādhikyāni
Instrumentalādhikyena ādhikyābhyām ādhikyaiḥ
Dativeādhikyāya ādhikyābhyām ādhikyebhyaḥ
Ablativeādhikyāt ādhikyābhyām ādhikyebhyaḥ
Genitiveādhikyasya ādhikyayoḥ ādhikyānām
Locativeādhikye ādhikyayoḥ ādhikyeṣu

Compound ādhikya -

Adverb -ādhikyam -ādhikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria