Declension table of ādhikārika

Deva

NeuterSingularDualPlural
Nominativeādhikārikam ādhikārike ādhikārikāṇi
Vocativeādhikārika ādhikārike ādhikārikāṇi
Accusativeādhikārikam ādhikārike ādhikārikāṇi
Instrumentalādhikārikeṇa ādhikārikābhyām ādhikārikaiḥ
Dativeādhikārikāya ādhikārikābhyām ādhikārikebhyaḥ
Ablativeādhikārikāt ādhikārikābhyām ādhikārikebhyaḥ
Genitiveādhikārikasya ādhikārikayoḥ ādhikārikāṇām
Locativeādhikārike ādhikārikayoḥ ādhikārikeṣu

Compound ādhikārika -

Adverb -ādhikārikam -ādhikārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria