Declension table of ādhibhautika

Deva

MasculineSingularDualPlural
Nominativeādhibhautikaḥ ādhibhautikau ādhibhautikāḥ
Vocativeādhibhautika ādhibhautikau ādhibhautikāḥ
Accusativeādhibhautikam ādhibhautikau ādhibhautikān
Instrumentalādhibhautikena ādhibhautikābhyām ādhibhautikaiḥ
Dativeādhibhautikāya ādhibhautikābhyām ādhibhautikebhyaḥ
Ablativeādhibhautikāt ādhibhautikābhyām ādhibhautikebhyaḥ
Genitiveādhibhautikasya ādhibhautikayoḥ ādhibhautikānām
Locativeādhibhautike ādhibhautikayoḥ ādhibhautikeṣu

Compound ādhibhautika -

Adverb -ādhibhautikam -ādhibhautikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria