Declension table of ādheya

Deva

NeuterSingularDualPlural
Nominativeādheyam ādheye ādheyāni
Vocativeādheya ādheye ādheyāni
Accusativeādheyam ādheye ādheyāni
Instrumentalādheyena ādheyābhyām ādheyaiḥ
Dativeādheyāya ādheyābhyām ādheyebhyaḥ
Ablativeādheyāt ādheyābhyām ādheyebhyaḥ
Genitiveādheyasya ādheyayoḥ ādheyānām
Locativeādheye ādheyayoḥ ādheyeṣu

Compound ādheya -

Adverb -ādheyam -ādheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria